Bhagavad Gita Chapter 1 Verse 36
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन | पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ||१-३६||
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana . pāpamevāśrayedasmānhatvaitānātatāyinaḥ ||1-36||
Loading audio...
Word Meanings
nihatya—by killing; dhārtarāṣhṭrān—the sons of Dhritarashtra; naḥ—our; kā—what; prītiḥ—pleasure; syāt—will there be; janārdana—he who looks after the public, Shree Krishna; pāpam—vices; eva—certainly; āśhrayet—must come upon; asmān—us; hatvā—by killing; etān—all these; ātatāyinaḥ—aggressors;