Bhagavad Gita Chapter 1 Verse 16
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः | नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१-१६||
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ . nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||1-16||
Loading audio...
Word Meanings
ananta-vijayam—the conch named Anantavijay; rājā—king; kuntī-putraḥ—son of Kunti; yudhiṣhṭhiraḥ—Yudhishthir; nakulaḥ—Nakul; sahadevaḥ—Sahadev; cha—and; sughoṣha-maṇipuṣhpakau—the conche shells named Sughosh and Manipushpak;