Bhagavad Gita Chapter 1 Verse 47

सञ्जय उवाच | एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् | विसृज्य सशरं चापं शोकसंविग्नमानसः ||१-४७||

sañjaya uvāca . evamuktvārjunaḥ saṅkhye rathopastha upāviśat . visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||1-47||

Loading audio...

Word Meanings

sañjayaḥ uvācha—Sanjay said; evam uktvā—speaking thus; arjunaḥ—Arjun; saṅkhye—in the battlefield; ratha upasthe—on the chariot; upāviśhat—sat; visṛijya—casting aside; sa-śharam—along with arrows; chāpam—the bow; śhoka—with grief; saṁvigna—distressed; mānasaḥ—mind