Bhagavad Gita Chapter 1 Verse 33
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च | त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||१-३३||
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca . ta ime.avasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ||1-33||
Loading audio...
Word Meanings
yeṣhām—for whose; arthe—sake; kāṅkṣhitam—coveted for; naḥ—by us; rājyam—kingdom; bhogāḥ—pleasures; sukhāni—happiness; cha—also; te—they; ime—these; avasthitāḥ—situated; yuddhe—for battle; prāṇān—lives; tyaktvā—giving up; dhanāni—wealth; cha—also