Bhagavad Gita Chapter 1 Verse 17

काश्यश्च परमेष्वासः शिखण्डी च महारथः | धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१-१७||

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ . dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||1-17||

Loading audio...

Word Meanings

kāśhyaḥ—King of Kashi; cha—and; parama-iṣhu-āsaḥ—the excellent archer; śhikhaṇḍī—Shikhandi; cha—also; mahā-rathaḥ—warriors who could single handedly match the strength of ten thousand ordinary warriors; dhṛiṣhṭadyumnaḥ—Dhrishtadyumna; virāṭaḥ—Virat; cha—and; sātyakiḥ—Satyaki; cha—and; aparājitaḥ—invincible;