Bhagavad Gita Chapter 1 Verse 9
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः | नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||१-९||
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ . nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ||1-9||
Loading audio...
Word Meanings
anye—others; cha—also; bahavaḥ—many; śhūrāḥ—heroic warriors; mat-arthe—for my sake; tyakta-jīvitāḥ—prepared to lay down their lives; nānā-śhastra-praharaṇāḥ—equipped with various kinds of weapons; sarve—all; yuddha-viśhāradāḥ—skilled in the art of warfare