Bhagavad Gita Chapter 1 Verse 8
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः | अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||१-८||
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ . aśvatthāmā vikarṇaśca saumadattistathaiva ca ||1-8||
Loading audio...
Word Meanings
bhavān—yourself; bhīṣhmaḥ—Bheeshma; cha—and; karṇaḥ—Karna; cha—and; kṛipaḥ—Kripa; cha—and; samitim-jayaḥ—victorious in battle; aśhvatthāmā—Ashvatthama; vikarṇaḥ—Vikarna; cha—and; saumadattiḥ—Bhurishrava; tathā—thus; eva—even; cha—also