Bhagavad Gita Chapter 1 Verse 3

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् | व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||१-३||

paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm . vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ||1-3||

Loading audio...

Word Meanings

paśhya—behold; etām—this; pāṇḍu-putrāṇām—of the sons of Pandu; āchārya—respected teacher; mahatīm—mighty; chamūm—army; vyūḍhām—arrayed in a military formation; drupada-putreṇa—son of Drupad, Dhrishtadyumna; tava—by your; śhiṣhyeṇa—disciple; dhī-matā—intelligent