Bhagavad Gita Chapter 1 Verse 22
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् | कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ||१-२२||
yāvadetānnirikṣe.ahaṃ yoddhukāmānavasthitān . kairmayā saha yoddhavyamasmin raṇasamudyame ||1-22||
Loading audio...
Word Meanings
yāvat—as many as; etān—these; nirīkṣhe—look; aham—I; yoddhu-kāmān—for the battle; avasthitān—arrayed; kaiḥ—with whom; mayā—by me; saha—together; yoddhavyam—must fight; asmin—in this; raṇa-samudyame—great combat