Bhagavad Gita Chapter 1 Verse 10
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् | पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१-१०||
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam . paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||1-10||
Loading audio...
Word Meanings
aparyāptam—unlimited; tat—that; asmākam—ours; balam—strength; bhīṣhma—by Grandsire Bheeshma; abhirakṣhitam—safely marshalled; paryāptam—limited; tu—but; idam—this; eteṣhām—their; balam—strength; bhīma—Bheem; abhirakṣhitam—carefully marshalled