Bhagavad Gita Chapter 6 - Dhyana Yoga
The sixth chapter of the Bhagavad Gita is Dhyana Yoga. In this chapter, Krishna reveals the Yoga of Meditation and how to practise this Yoga. He discusses the role of action in preparing for Meditation, how performing duties in devotion purifies one's mind and heightens one's spiritual consciousness. He explains in detail the obstacles that one faces when trying to control their mind and the exact methods by which one can conquer their mind. He reveals how one can focus their mind on Paramatma and unite with the God.
Verses
- sribhagavanuvaca anasritah karmaphalam karyam
- yam samnyasamiti prahuryogam tam
- aruruksormuneryogam karma karanamucyate yogarudhasya
- yada hi nendriyarthesu na
- uddharedatmanatmanam natmanamavasadayet atmaiva hyatmano
- bandhuratmatmanastasya yenatmaivatmana jitah anatmanastu
- jitatmanah prasantasya paramatma samahitah
- jnanavijnanatrptatma kutastho vijitendriyah yukta
- suhrnmitraryudasinamadhyasthadvesyabandhusu sadhusvapi ca papesu
- yogi yunjita satatamatmanam rahasi
- sucau dese pratisthapya sthiramasanamatmanah
- tatraikagram manah krtva yatacittendriyakriyah
- samam kayasirogrivam dharayannacalam sthirah
- prasantatma vigatabhirbrahmacarivrate sthitah manah
- yunjannevam sadatmanam yogi niyatamanasah
- natyasnatastu yogoasti na caikantamanasnatah
- yuktaharaviharasya yuktacestasya karmasu yuktasvapnavabodhasya
- yada viniyatam cittamatmanyevavatisthate nihsprhah
- yatha dipo nivatastho nengate
- yatroparamate cittam niruddham yogasevaya
- sukhamatyantikam yattad buddhigrahyamatindriyam vetti
- yam labdhva caparam labham
- tam vidyad duhkhasamyogaviyogam yogasamjnitam
- sankalpaprabhavankamamstyaktva sarvanasesatah manasaivendriyagramam viniyamya
- sanaih sanairuparamed buddhya dhrtigrhitaya
- yato yato niscarati manascancalamasthiram
- prasantamanasam hyenam yoginam sukhamuttamam
- yunjannevam sadatmanam yogi vigatakalmasah
- sarvabhutasthamatmanam sarvabhutani catmani iksate
- yo mam pasyati sarvatra
- sarvabhutasthitam yo mam bhajatyekatvamasthitah
- atmaupamyena sarvatra samam pasyati
- arjuna uvaca yoayam yogastvaya
- cancalam hi manah krsna
- sribhagavanuvaca asamsayam mahabaho mano
- asamyatatmana yogo dusprapa iti
- arjuna uvaca ayatih sraddhayopeto
- kaccinnobhayavibhrastaschinnabhramiva nasyati apratistho mahabaho
- etanme samsayam krsna chettumarhasyasesatah
- sribhagavanuvaca partha naiveha namutra
- prapya punyakrtam lokanusitva sasvatih
- athava yoginameva kule bhavati
- tatra tam buddhisamyogam labhate
- purvabhyasena tenaiva hriyate hyavasoapi
- prayatnadyatamanastu yogi samsuddhakilbisah anekajanmasamsiddhastato
- tapasvibhyoadhiko yogi jnanibhyoapi matoadhikah
- yoginamapi sarvesam madgatenantaratmana sraddhavanbhajate
- om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam