Bhagavad Gita Chapter 6 - Dhyana Yoga

The sixth chapter of the Bhagavad Gita is Dhyana Yoga. In this chapter, Krishna reveals the Yoga of Meditation and how to practise this Yoga. He discusses the role of action in preparing for Meditation, how performing duties in devotion purifies one's mind and heightens one's spiritual consciousness. He explains in detail the obstacles that one faces when trying to control their mind and the exact methods by which one can conquer their mind. He reveals how one can focus their mind on Paramatma and unite with the God.

Verses

  1. sribhagavanuvaca anasritah karmaphalam karyam
  2. yam samnyasamiti prahuryogam tam
  3. aruruksormuneryogam karma karanamucyate yogarudhasya
  4. yada hi nendriyarthesu na
  5. uddharedatmanatmanam natmanamavasadayet atmaiva hyatmano
  6. bandhuratmatmanastasya yenatmaivatmana jitah anatmanastu
  7. jitatmanah prasantasya paramatma samahitah
  8. jnanavijnanatrptatma kutastho vijitendriyah yukta
  9. suhrnmitraryudasinamadhyasthadvesyabandhusu sadhusvapi ca papesu
  10. yogi yunjita satatamatmanam rahasi
  11. sucau dese pratisthapya sthiramasanamatmanah
  12. tatraikagram manah krtva yatacittendriyakriyah
  13. samam kayasirogrivam dharayannacalam sthirah
  14. prasantatma vigatabhirbrahmacarivrate sthitah manah
  15. yunjannevam sadatmanam yogi niyatamanasah
  16. natyasnatastu yogoasti na caikantamanasnatah
  17. yuktaharaviharasya yuktacestasya karmasu yuktasvapnavabodhasya
  18. yada viniyatam cittamatmanyevavatisthate nihsprhah
  19. yatha dipo nivatastho nengate
  20. yatroparamate cittam niruddham yogasevaya
  21. sukhamatyantikam yattad buddhigrahyamatindriyam vetti
  22. yam labdhva caparam labham
  23. tam vidyad duhkhasamyogaviyogam yogasamjnitam
  24. sankalpaprabhavankamamstyaktva sarvanasesatah manasaivendriyagramam viniyamya
  25. sanaih sanairuparamed buddhya dhrtigrhitaya
  26. yato yato niscarati manascancalamasthiram
  27. prasantamanasam hyenam yoginam sukhamuttamam
  28. yunjannevam sadatmanam yogi vigatakalmasah
  29. sarvabhutasthamatmanam sarvabhutani catmani iksate
  30. yo mam pasyati sarvatra
  31. sarvabhutasthitam yo mam bhajatyekatvamasthitah
  32. atmaupamyena sarvatra samam pasyati
  33. arjuna uvaca yoayam yogastvaya
  34. cancalam hi manah krsna
  35. sribhagavanuvaca asamsayam mahabaho mano
  36. asamyatatmana yogo dusprapa iti
  37. arjuna uvaca ayatih sraddhayopeto
  38. kaccinnobhayavibhrastaschinnabhramiva nasyati apratistho mahabaho
  39. etanme samsayam krsna chettumarhasyasesatah
  40. sribhagavanuvaca partha naiveha namutra
  41. prapya punyakrtam lokanusitva sasvatih
  42. athava yoginameva kule bhavati
  43. tatra tam buddhisamyogam labhate
  44. purvabhyasena tenaiva hriyate hyavasoapi
  45. prayatnadyatamanastu yogi samsuddhakilbisah anekajanmasamsiddhastato
  46. tapasvibhyoadhiko yogi jnanibhyoapi matoadhikah
  47. yoginamapi sarvesam madgatenantaratmana sraddhavanbhajate
  48. om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam