Bhagavad Gita Chapter 6 Verse 1
श्रीभगवानुवाच | अनाश्रितः कर्मफलं कार्यं कर्म करोति यः | स संन्यासी च योगी च न निरग्निर्न चाक्रियः ||६-१||
śrībhagavānuvāca . anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ . sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ ||6-1||
Loading audio...
Word Meanings
śhrī-bhagavān uvācha—the Supreme Lord said; anāśhritaḥ—not desiring; karma-phalam—results of actions; kāryam—obligatory; karma—work; karoti—perform; yaḥ—one who; saḥ—that person; sanyāsī—in the renounced order; cha—and; yogī—yogi; cha—and; na—not; niḥ—without; agniḥ—fire; na—not; cha—also; akriyaḥ—without activity