Bhagavad Gita Chapter 6 Verse 39
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः | त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ||६-३९||
etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ . tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate ||6-39||
Loading audio...
Word Meanings
etat—this; me—my; sanśhayam—doubt; kṛiṣhṇa—Krishna; chhettum—to dispel; arhasi—you can; aśheṣhataḥ—completely; tvat—than you; anyaḥ—other; sanśhayasya—of doubt; asya—this; chhettā—a dispeller; na—never; hi—certainly; upapadyate—is fit