Bhagavad Gita Chapter 6 Verse 15

युञ्जन्नेवं सदात्मानं योगी नियतमानसः | शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ||६-१५||

yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ . śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati ||6-15||

Loading audio...

Word Meanings

yuñjan—keeping the mind absorbed in God; evam—thus; sadā—constantly; ātmānam—the mind; yogī—a yogi; niyata-mānasaḥ—one with a disciplined mind; śhāntim—peace; nirvāṇa—liberation from the material bondage; paramām—supreme; mat-sansthām—abides in me; adhigachchhati—attains