Bhagavad Gita Chapter 6 Verse 34
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् | तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ||६-३४||
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham . tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram ||6-34||
Loading audio...
Word Meanings
chañchalam—restless; hi—certainly; manaḥ—mind; kṛiṣhṇa—Shree Krishna; pramāthi—turbulent; bala-vat—strong; dṛiḍham—obstinate; tasya—its; aham—I; nigraham—control; manye—think; vāyoḥ—of the wind; iva—like; su-duṣhkaram—difficult to perform