Bhagavad Gita Chapter 6 Verse 37

अर्जुन उवाच | अयतिः श्रद्धयोपेतो योगाच्चलितमानसः | अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ||६-३७||

arjuna uvāca . ayatiḥ śraddhayopeto yogāccalitamānasaḥ . aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||6-37||

Loading audio...

Word Meanings

arjunaḥ uvācha—Arjun said; ayatiḥ—lax; śhraddhayā—with faith; upetaḥ—possessed; yogāt—from Yog; chalita-mānasaḥ—whose mind becomes deviated; aprāpya—failing to attain; yoga-sansiddhim—the highest perfection in yog; kām—which; gatim—destination; kṛiṣhṇa—Shree Krishna; gachchhati—goes