Bhagavad Gita Chapter 6 Verse 20
यत्रोपरमते चित्तं निरुद्धं योगसेवया | यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ||६-२०||
yatroparamate cittaṃ niruddhaṃ yogasevayā . yatra caivātmanātmānaṃ paśyannātmani tuṣyati ||6-20||
Loading audio...
Word Meanings
yatra—when; uparamate—rejoice inner joy; chittam—the mind; niruddham—restrained; yoga-sevayā—by the practice of yog; yatra—when; cha—and; eva—certainly; ātmanā—through the purified mind; ātmānam—the soul; paśhyan—behold; ātmani—in the self; tuṣhyati—is satisfied