Bhagavad Gita Chapter 6 Verse 24

सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः | मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ||६-२४||

saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ . manasaivendriyagrāmaṃ viniyamya samantataḥ ||6-24||

Loading audio...

Word Meanings

saṅkalpa—a resolve; prabhavān—born of; kāmān—desires; tyaktvā—having abandoned; sarvān—all; aśheṣhataḥ—completely; manasā—through the mind; eva—certainly; indriya-grāmam—the group of senses; viniyamya—restraining; samantataḥ—from all sides;