Bhagavad Gita Chapter 6 Verse 22

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः | यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ||६-२२||

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ . yasminsthito na duḥkhena guruṇāpi vicālyate ||6-22||

Loading audio...

Word Meanings

yam—which; labdhvā—having gained; cha—and; aparam—any other; lābham—gain; manyate—considers; na—not; adhikam—greater; tataḥ—than that; yasmin—in which; sthitaḥ—being situated; na—never; duḥkhena—by sorrow; guruṇā—(by) the greatest; api—even; vichālyate—is shaken