Bhagavad Gita Chapter 6 Verse 21
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् | वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ||६-२१||
sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam . vetti yatra na caivāyaṃ sthitaścalati tattvataḥ ||6-21||
Loading audio...
Word Meanings
sukham—happiness; ātyantikam—limitless; yat—which; tat—that; buddhi—by intellect; grāhyam—grasp; atīndriyam—transcending the senses; vetti—knows; yatra—wherein; na—never; cha—and; eva—certainly; ayam—he; sthitaḥ—situated; chalati—deviates; tattvataḥ—from the Eternal Truth