Bhagavad Gita Chapter 13 - Ksetra Ksetrajna Vibhaaga Yoga
The thirteenth chapter of the Bhagavad Gita is Ksetra Ksetrajna Vibhaaga Yoga. The word kshetra means the field, and the kshetrajna means the knower of the field. We can think of our material body as the field and our immortal soul as the knower of the field. In this chapter, Krishna discriminates between the physical body and the immortal soul. He explains that the physical body is temporary and perishable whereas the soul is permanent and eternal. The physical body can be destroyed but the soul can never be destroyed. The chapter then describes God, who is the Supreme Soul. All the individual souls have originated from the Supreme Soul. One who clearly understands the difference between the body, the Soul and the Supreme Soul attains the realization of Brahman.
Verses
- arjuna uvaca prakrtim purusam
- sribhagavanuvaca idam sariram kaunteya
- ksetrajnam capi mam viddhi
- tatksetram yacca yadrkca yadvikari
- rsibhirbahudha gitam chandobhirvividhaih prthak
- mahabhutanyahamkaro buddhiravyaktameva ca indriyani
- iccha dvesah sukham duhkham
- amanitvamadambhitvamahimsa ksantirarjavam acaryopasanam saucam
- indriyarthesu vairagyamanahamkara eva ca
- asaktiranabhisvangah putradaragrhadisu nityam ca
- mayi cananyayogena bhaktiravyabhicarini viviktadesasevitvamaratirjanasamsadi
- adhyatmajnananityatvam tattvajnanarthadarsanam etajjnanamiti proktamajnanam
- jneyam yattatpravaksyami yajjnatvamrtamasnute anadi
- sarvatah panipadam tatsarvatoaksisiromukham sarvatah
- sarvendriyagunabhasam sarvendriyavivarjitam asaktam sarvabhrccaiva
- bahirantasca bhutanamacaram carameva ca
- avibhaktam ca bhutesu vibhaktamiva
- jyotisamapi tajjyotistamasah paramucyate jnanam
- iti ksetram tatha jnanam
- prakrtim purusam caiva viddhyanadi
- karyakaranakartrtve hetuh prakrtirucyate purusah
- purusah prakrtistho hi bhunkte
- upadrastanumanta ca bharta bhokta
- ya evam vetti purusam
- dhyanenatmani pasyanti kecidatmanamatmana anye
- anye tvevamajanantah srutvanyebhya upasate
- yavatsanjayate kincitsattvam sthavarajangamam ksetraksetrajnasamyogattadviddhi
- samam sarvesu bhutesu tisthantam
- samam pasyanhi sarvatra samavasthitamisvaram
- prakrtyaiva ca karmani kriyamanani
- yada bhutaprthagbhavamekasthamanupasyati tata eva
- anaditvannirgunatvatparamatmayamavyayah sarirasthoapi kaunteya na
- yatha sarvagatam sauksmyadakasam nopalipyate
- yatha prakasayatyekah krtsnam lokamimam
- ksetraksetrajnayorevamantaram jnanacaksusa bhutaprakrtimoksam ca
- om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam