Bhagavad Gita Chapter 13 Verse 19
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः | मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ||१३-१९||
iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ . madbhakta etadvijñāya madbhāvāyopapadyate ||13-19||
Loading audio...
Word Meanings
iti—thus; kṣhetram—the nature of the field; tathā—and; jñānam—the meaning of knowledge; jñeyam—the object of knowledge; cha—and; uktam—revealed; samāsataḥ—in summary; mat-bhaktaḥ—my devotee; etat—this; vijñāya—having understood; mat-bhāvāya—my divine nature; upapadyate—attain