Bhagavad Gita Chapter 13 Verse 31
यदा भूतपृथग्भावमेकस्थमनुपश्यति | तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ||१३-३१||
yadā bhūtapṛthagbhāvamekasthamanupaśyati . tata eva ca vistāraṃ brahma sampadyate tadā ||13-31||
Loading audio...
Word Meanings
yadā—when; bhūta—living entities; pṛithak-bhāvam—diverse variety; eka-stham—situated in the same place; anupaśhyati—see; tataḥ—thereafter; eva—indeed; cha—and; vistāram—born from; brahma—Brahman; sampadyate—(they) attain; tadā—then