Bhagavad Gita Chapter 13 Verse 12

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् | एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ||१३-१२||

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam . etajjñānamiti proktamajñānaṃ yadato.anyathā ||13-12||

Loading audio...

Word Meanings

adhyātma—spiritual; jñāna—knowledge; nityatvam—constancy; tattva-jñāna—knowledge of spiritual principles; artha—for; darśhanam—philosophy; etat—all this; jñānam—knowledge; iti—thus; proktam—declared; ajñānam—ignorance; yat—what; ataḥ—to this; anyathā—contrary