Bhagavad Gita Chapter 13 Verse 5
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् | ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ||१३-५||
ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak . brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ||13-5||
Loading audio...
Word Meanings
ṛiṣhibhiḥ—by great sages; bahudhā—in manifold ways; gītam—sung; chhandobhiḥ—in Vedic hymns; vividhaiḥ—various; pṛithak—variously; brahma-sūtra—the Brahma Sūtra; padaiḥ—by the hymns; cha—and; eva—especially; hetu-madbhiḥ—with logic; viniśhchitaiḥ—conclusive evidence