Bhagavad Gita Chapter 13 Verse 5

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् | ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ||१३-५||

ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak . brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ||13-5||

Loading audio...

Word Meanings

ṛiṣhibhiḥ—by great sages; bahudhā—in manifold ways; gītam—sung; chhandobhiḥ—in Vedic hymns; vividhaiḥ—various; pṛithak—variously; brahma-sūtra—the Brahma Sūtra; padaiḥ—by the hymns; cha—and; eva—especially; hetu-madbhiḥ—with logic; viniśhchitaiḥ—conclusive evidence