Bhagavad Gita Chapter 13 Verse 14
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् | सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ||१३-१४||
sarvataḥ pāṇipādaṃ tatsarvato.akṣiśiromukham . sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ||13-14||
Loading audio...
Word Meanings
sarvataḥ—everywhere; pāṇi—hands; pādam—feet; tat—that; sarvataḥ—everywhere; akṣhi—eyes; śhiraḥ—heads; mukham—faces; sarvataḥ—everywhere; śhruti-mat—having ears; loke—in the universe; sarvam—everything; āvṛitya—pervades; tiṣhṭhati—exists