Bhagavad Gita Chapter 13 Verse 23

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः | परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ||१३-२३||

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ . paramātmeti cāpyukto dehe.asminpuruṣaḥ paraḥ ||13-23||

Loading audio...

Word Meanings

upadraṣhṭā—the witness; anumantā—the permitter; cha—and; bhartā—the supporter; bhoktā—the transcendental enjoyer; mahā-īśhvaraḥ—the ultimate controller; parama-ātmā—Superme Soul; iti—that; cha api—and also; uktaḥ—is said; dehe—within the body; asmin—this; puruṣhaḥ paraḥ—the Supreme Lord