Bhagavad Gita Chapter 13 Verse 24

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह | सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ||१३-२४||

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha . sarvathā vartamāno.api na sa bhūyo.abhijāyate ||13-24||

Loading audio...

Word Meanings

yaḥ—who; evam—thus; vetti—understand; puruṣham—Puruṣh; prakṛitim—the material nature; cha—and; guṇaiḥ—the three modes of nature; saha—with; sarvathā—in every way; vartamānaḥ—situated; api—although; na—not; saḥ—they; bhūyaḥ—again; abhijāyate—take birth