Bhagavad Gita Chapter 13 Verse 7

इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः | एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ||१३-७||

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ . etatkṣetraṃ samāsena savikāramudāhṛtam ||13-7||

Loading audio...

Word Meanings

ichchhā—desire; dveṣhaḥ—aversion; sukham—happiness; duḥkham—misery; saṅghātaḥ—the aggregate; chetanā—the consciousness; dhṛitiḥ—the will; etat—all these; kṣhetram—the field of activities; samāsena—comprise of; sa-vikāram—with modifications; udāhṛitam—are said