Bhagavad Gita Chapter 7 - Gyaan Vigyana Yoga
The seventh chapter of the Bhagavad Gita is Gyaan Vigyana Yoga . In this chapter, Krishna reveals that he is the Supreme Truth, the principal cause and the sustaining force of everything. He reveals his illusionary energy in this material world called Maya, which is very difficult to overcome but those who surrender their minds unto Him attain Him easily. He also describes the four types of people who surrender to Him in devotion and the four kinds that don't. Krishna confirms that He is the Ultimate Reality and those who realize this Truth reach the pinnacle of spiritual realization and unite with the Lord.
Verses
- sribhagavanuvaca mayyasaktamanah partha yogam
- jnanam teaham savijnanamidam vaksyamyasesatah
- manusyanam sahasresu kascidyatati siddhaye
- bhumirapoanalo vayuh kham mano
- apareyamitastvanyam prakrtim viddhi me
- etadyonini bhutani sarvanityupadharaya aham
- mattah parataram nanyatkincidasti dhananjaya
- rasoahamapsu kaunteya prabhasmi sasisuryayoh
- punyo gandhah prthivyam ca
- bijam mam sarvabhutanam viddhi
- balam balavatam caham kamaragavivarjitam
- ye caiva sattvika bhava
- tribhirgunamayairbhavairebhih sarvamidam jagat mohitam
- daivi hyesa gunamayi mama
- na mam duskrtino mudhah
- caturvidha bhajante mam janah
- tesam jnani nityayukta ekabhaktirvisisyate
- udarah sarva evaite jnani
- bahunam janmanamante jnanavanmam prapadyate
- kamaistaistairhrtajnanah prapadyanteanyadevatah tam tam
- yo yo yam yam
- sa taya sraddhaya yuktastasyaradhanamihate
- antavattu phalam tesam tadbhavatyalpamedhasam
- avyaktam vyaktimapannam manyante mamabuddhayah
- naham prakasah sarvasya yogamayasamavrtah
- vedaham samatitani vartamanani carjuna
- icchadvesasamutthena dvandvamohena bharata sarvabhutani
- yesam tvantagatam papam jananam
- jaramaranamoksaya mamasritya yatanti ye
- sadhibhutadhidaivam mam sadhiyajnam ca
- om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam