Bhagavad Gita Chapter 7 Verse 8
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः | प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ||७-८||
raso.ahamapsu kaunteya prabhāsmi śaśisūryayoḥ . praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||7-8||
Loading audio...
Word Meanings
rasaḥ—taste; aham—I; apsu—in water; kaunteya—Arjun, the son of Kunti; prabhā—the radiance; asmi—I am; śhaśhi-sūryayoḥ—of the moon and the sun; praṇavaḥ—the sacred syllable Om; sarva—in all; vedeṣhu—Vedas; śhabdaḥ—sound; khe—in ether; pauruṣham—ability; nṛiṣhu—in humans