Bhagavad Gita Chapter 7 Verse 22
स तया श्रद्धया युक्तस्तस्याराधनमीहते | लभते च ततः कामान्मयैव विहितान्हि तान् ||७-२२||
sa tayā śraddhayā yuktastasyārādhanamīhate . labhate ca tataḥ kāmānmayaivavihitānhi tān ||7-22||
Loading audio...
Word Meanings
saḥ—he; tayā—with that; śhraddhayā—faith; yuktaḥ—endowed with; tasya—of that; ārādhanam—worship; īhate—tries to engange in; labhate—obtains; cha—and; tataḥ—from that; kāmān—desires; mayā—by me; eva—alone; vihitān—granted; hi—certainly; tān—those