Bhagavad Gita Chapter 7 Verse 20

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः | तं तं नियममास्थाय प्रकृत्या नियताः स्वया ||७-२०||

kāmaistaistairhṛtajñānāḥ prapadyante.anyadevatāḥ . taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ||7-20||

Loading audio...

Word Meanings

kāmaiḥ—by material desires; taiḥ taiḥ—by various; hṛita-jñānāḥ—whose knowledge has been carried away; prapadyante—surrender; anya—to other; devatāḥ—celestial gods; tam tam—the various; niyamam—rules and regulations; āsthāya—following; prakṛityā—by nature; niyatāḥ—controlled; svayā—by their own