Bhagavad Gita Chapter 7 Verse 13
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् | मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ||७-१३||
tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat . mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ||7-13||
Loading audio...
Word Meanings
tribhiḥ—by three; guṇa-mayaiḥ—consisting of the modes of material nature; bhāvaiḥ—states; ebhiḥ—all these; sarvam—whole; idam—this; jagat—universe; mohitam—deluded; na—not; abhijānāti—know; mām—me; ebhyaḥ—these; param—the supreme; avyayam—imperishable