Bhagavad Gita Chapter 7 Verse 9
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ | जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ||७-९||
puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau . jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu ||7-9||
Loading audio...
Word Meanings
puṇyaḥ—pure; gandhaḥ—fragrance; pṛithivyām—of the earth; cha—and; tejaḥ—brilliance; cha—and; asmi—I am; vibhāvasau—in the fire; jīvanam—the life-force; sarva—in all; bhūteṣhu—beings; tapaḥ—penance; cha—and; asmi—I am; tapasviṣhu—of the ascetics