Bhagavad Gita Chapter 7 Verse 21

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति | तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ||७-२१||

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati . tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham ||7-21||

Loading audio...

Word Meanings

yaḥ yaḥ—whoever; yām yām—whichever; tanum—form; bhaktaḥ—devotee; śhraddhayā—with faith; architum—to worship; ichchhati—desires; tasya tasya—to him; achalām—steady; śhraddhām—faith; tām—in that; eva—certainly; vidadhāmi—bestow; aham—I