Bhagavad Gita Chapter 7 Verse 19

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते | वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ||७-१९||

bahūnāṃ janmanāmante jñānavānmāṃ prapadyate . vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ||7-19||

Loading audio...

Word Meanings

bahūnām—many; janmanām—births; ante—after; jñāna-vān—one who is endowed with knowledge; mām—unto me; prapadyate—surrenders; vāsudevaḥ—Shree Krishna, the son of Vasudev; sarvam—all; iti—that; saḥ—that; mahā-ātmā—great soul; su-durlabhaḥ—very rare