Bhagavad Gita Chapter 9 - Raja Vidya Yoga

The ninth chapter of the Bhagavad Gita is Raja Vidya Yoga. In this chapter, Krishna explains that He is Supreme and how this material existence is created, maintained and destroyed by His Yogmaya and all beings come and go under his supervision. He reveals the Role and the Importance of Bhakti (transcendental devotional service) towards our Spiritual Awakening. In such devotion, one must live for the God, offer everything that he possesses to Him and do everything for Him only. One who follows such devotion becomes free from the bonds of this material world and unites with the Lord.

Verses

  1. sribhagavanuvaca idam tu te
  2. rajavidya rajaguhyam pavitramidamuttamam pratyaksavagamam
  3. asraddadhanah purusa dharmasyasya parantapa
  4. maya tatamidam sarvam jagadavyaktamurtina
  5. na ca matsthani bhutani
  6. yathakasasthito nityam vayuh sarvatrago
  7. sarvabhutani kaunteya prakrtim yanti
  8. prakrtim svamavastabhya visrjami punah
  9. na ca mam tani
  10. mayadhyaksena prakrtih suyate sacaracaram
  11. avajananti mam mudha manusim
  12. moghasa moghakarmano moghajnana vicetasah
  13. mahatmanastu mam partha daivim
  14. satatam kirtayanto mam yatantasca
  15. jnanayajnena capyanye yajanto mamupasate
  16. aham kraturaham yajnah svadhahamahamausadham
  17. pitahamasya jagato mata dhata
  18. gatirbharta prabhuh saksi nivasah
  19. tapamyahamaham varsam nigrhnamyutsrjami ca
  20. traividya mam somapah putapapa
  21. te tam bhuktva svargalokam
  22. ananyascintayanto mam ye janah
  23. yeapyanyadevatabhakta yajante sraddhayanvitah teapi
  24. aham hi sarvayajnanam bhokta
  25. yanti devavrata devanpitrnyanti pitrvratah
  26. patram puspam phalam toyam
  27. yatkarosi yadasnasi yajjuhosi dadasi
  28. subhasubhaphalairevam moksyase karmabandhanaih samnyasayogayuktatma
  29. samoaham sarvabhutesu na me
  30. api cetsuduracaro bhajate mamananyabhak
  31. ksipram bhavati dharmatma sasvacchantim
  32. mam hi partha vyapasritya
  33. kim punarbrahmanah punya bhakta
  34. manmana bhava madbhakto madyaji
  35. om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam