Bhagavad Gita Chapter 9 - Raja Vidya Yoga
The ninth chapter of the Bhagavad Gita is Raja Vidya Yoga. In this chapter, Krishna explains that He is Supreme and how this material existence is created, maintained and destroyed by His Yogmaya and all beings come and go under his supervision. He reveals the Role and the Importance of Bhakti (transcendental devotional service) towards our Spiritual Awakening. In such devotion, one must live for the God, offer everything that he possesses to Him and do everything for Him only. One who follows such devotion becomes free from the bonds of this material world and unites with the Lord.
Verses
- sribhagavanuvaca idam tu te
- rajavidya rajaguhyam pavitramidamuttamam pratyaksavagamam
- asraddadhanah purusa dharmasyasya parantapa
- maya tatamidam sarvam jagadavyaktamurtina
- na ca matsthani bhutani
- yathakasasthito nityam vayuh sarvatrago
- sarvabhutani kaunteya prakrtim yanti
- prakrtim svamavastabhya visrjami punah
- na ca mam tani
- mayadhyaksena prakrtih suyate sacaracaram
- avajananti mam mudha manusim
- moghasa moghakarmano moghajnana vicetasah
- mahatmanastu mam partha daivim
- satatam kirtayanto mam yatantasca
- jnanayajnena capyanye yajanto mamupasate
- aham kraturaham yajnah svadhahamahamausadham
- pitahamasya jagato mata dhata
- gatirbharta prabhuh saksi nivasah
- tapamyahamaham varsam nigrhnamyutsrjami ca
- traividya mam somapah putapapa
- te tam bhuktva svargalokam
- ananyascintayanto mam ye janah
- yeapyanyadevatabhakta yajante sraddhayanvitah teapi
- aham hi sarvayajnanam bhokta
- yanti devavrata devanpitrnyanti pitrvratah
- patram puspam phalam toyam
- yatkarosi yadasnasi yajjuhosi dadasi
- subhasubhaphalairevam moksyase karmabandhanaih samnyasayogayuktatma
- samoaham sarvabhutesu na me
- api cetsuduracaro bhajate mamananyabhak
- ksipram bhavati dharmatma sasvacchantim
- mam hi partha vyapasritya
- kim punarbrahmanah punya bhakta
- manmana bhava madbhakto madyaji
- om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam