Bhagavad Gita Chapter 9 Verse 14
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः | नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ||९-१४||
satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ . namasyantaśca māṃ bhaktyā nityayuktā upāsate ||9-14||
Loading audio...
Word Meanings
satatam—always; kīrtayantaḥ—singing divine glories; mām—me; yatantaḥ—striving; cha—and; dṛiḍha-vratāḥ—with great determination; namasyantaḥ—humbly bowing down; cha—and; mām—me; bhaktyā—loving devotion; nitya-yuktāḥ—constantly united; upāsate—worship