Bhagavad Gita Chapter 9 Verse 3
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप | अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ||९-३||
aśraddadhānāḥ puruṣā dharmasyāsya parantapa . aprāpya māṃ nivartante mṛtyusaṃsāravartmani ||9-3||
Loading audio...
Word Meanings
aśhraddadhānāḥ—people without faith; puruṣhāḥ—(such) persons; dharmasya—of dharma; asya—this; parantapa—Arjun, conqueror the enemies; aprāpya—without attaining; mām—me; nivartante—come back; mṛityu—death; samsāra—material existence; vartmani—in the path