Bhagavad Gita Chapter 9 Verse 34
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ||९-३४||
manmanā bhava madbhakto madyājī māṃ namaskuru . māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ ||9-34||
Loading audio...
Word Meanings
mat-manāḥ—always think of me; bhava—be; mat—my; bhaktaḥ—devotee; mat—my; yājī—worshipper; mām—to me; namaskuru—offer obeisances; mām—to me; eva—certainly; eṣhyasi—you will come; yuktvā—united with me; evam—thus; ātmānam—your mind and body; mat-parāyaṇaḥ—having dedicated to me