Bhagavad Gita Chapter 9 Verse 18

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् | प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ||९-१८||

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt . prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||9-18||

Loading audio...

Word Meanings

gatiḥ—the supreme goal; bhartā—sustainer; prabhuḥ—master; sākṣhī—witness; nivāsaḥ—abode; śharaṇam—shelter; su-hṛit—friend; prabhavaḥ—the origin; pralayaḥ—dissolution; sthānam—store house; nidhānam—resting place; bījam—seed; avyayam—imperishable