Bhagavad Gita Chapter 9 Verse 13
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः | भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ||९-१३||
mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ . bhajantyananyamanaso jñātvā bhūtādimavyayam ||9-13||
Loading audio...
Word Meanings
mahā-ātmānaḥ—the great souls; tu—but; mām—me; pārtha—Arjun, the son of Pritha; daivīm prakṛitim—divine energy; āśhritāḥ—take shelter of; bhajanti—engage in devotion; ananya-manasaḥ—with mind fixed exclusively; jñātvā—knowing; bhūta—all creation; ādim—the origin; avyayam—imperishable