Bhagavad Gita Chapter 4 - Jnana Karma Sanyasa Yoga

The fourth chapter of the Bhagavad Gita is Jnana Karma Sanyasa Yoga. In this chapter, Krishna glorifies the Karma Yoga and imparts the Transcendental Knowledge (the knowledge of the soul and the Ultimate Truth) to Arjuna. He reveals the reason behind his appearance in this material world. He reveals that even though he is eternal, he reincarnates time after time to re-establish dharma and peace on this Earth. His births and activities are eternal and are never contaminated by material flaws. Those persons who know and understand this Truth engage in his devotion with full faith and eventually attain Him. They do not have to take birth in this world again.

Verses

  1. sribhagavanuvaca imam vivasvate yogam
  2. evam paramparapraptamimam rajarsayo viduh
  3. sa evayam maya teadya
  4. arjuna uvaca aparam bhavato
  5. sribhagavanuvaca bahuni me vyatitani
  6. ajoapi sannavyayatma bhutanamisvaroapi san
  7. yada yada hi dharmasya
  8. paritranaya sadhunam vinasaya ca
  9. janma karma ca me
  10. vitaragabhayakrodha manmaya mamupasritah bahavo
  11. ye yatha mam prapadyante
  12. kanksantah karmanam siddhim yajanta
  13. caturvarnyam maya srstam gunakarmavibhagasah
  14. na mam karmani limpanti
  15. evam jnatva krtam karma
  16. kim karma kimakarmeti kavayoapyatra
  17. karmano hyapi boddhavyam boddhavyam
  18. karmanyakarma yah pasyedakarmani ca
  19. yasya sarve samarambhah kamasankalpavarjitah
  20. tyaktva karmaphalasangam nityatrpto nirasrayah
  21. nirasiryatacittatma tyaktasarvaparigrahah sariram kevalam
  22. yadrcchalabhasantusto dvandvatito vimatsarah samah
  23. gatasangasya muktasya jnanavasthitacetasah yajnayacaratah
  24. brahmarpanam brahma havirbrahmagnau brahmana
  25. daivamevapare yajnam yoginah paryupasate
  26. srotradinindriyanyanye samyamagnisu juhvati sabdadinvisayananya
  27. sarvanindriyakarmani pranakarmani capare atmasamyamayogagnau
  28. dravyayajnastapoyajna yogayajnastathapare svadhyayajnanayajnasca yatayah
  29. apane juhvati pranam praneapanam
  30. apare niyataharah prananpranesu juhvati
  31. yajnasistamrtabhujo yanti brahma sanatanam
  32. evam bahuvidha yajna vitata
  33. sreyandravyamayadyajnajjnanayajnah parantapa sarvam karmakhilam
  34. tadviddhi pranipatena pariprasnena sevaya
  35. yajjnatva na punarmohamevam yasyasi
  36. api cedasi papebhyah sarvebhyah
  37. yathaidhamsi samiddhoagnirbhasmasatkurutearjuna jnanagnih sarvakarmani
  38. na hi jnanena sadrsam
  39. sraddhavanllabhate jnanam tatparah samyatendriyah
  40. ajnascasraddadhanasca samsayatma vinasyati nayam
  41. yogasamnyastakarmanam jnanasanchinnasamsayam atmavantam na
  42. tasmadajnanasambhutam hrtstham jnanasinatmanah chittvainam
  43. om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam