Bhagavad Gita Chapter 4 - Jnana Karma Sanyasa Yoga
The fourth chapter of the Bhagavad Gita is Jnana Karma Sanyasa Yoga. In this chapter, Krishna glorifies the Karma Yoga and imparts the Transcendental Knowledge (the knowledge of the soul and the Ultimate Truth) to Arjuna. He reveals the reason behind his appearance in this material world. He reveals that even though he is eternal, he reincarnates time after time to re-establish dharma and peace on this Earth. His births and activities are eternal and are never contaminated by material flaws. Those persons who know and understand this Truth engage in his devotion with full faith and eventually attain Him. They do not have to take birth in this world again.
Verses
- sribhagavanuvaca imam vivasvate yogam
- evam paramparapraptamimam rajarsayo viduh
- sa evayam maya teadya
- arjuna uvaca aparam bhavato
- sribhagavanuvaca bahuni me vyatitani
- ajoapi sannavyayatma bhutanamisvaroapi san
- yada yada hi dharmasya
- paritranaya sadhunam vinasaya ca
- janma karma ca me
- vitaragabhayakrodha manmaya mamupasritah bahavo
- ye yatha mam prapadyante
- kanksantah karmanam siddhim yajanta
- caturvarnyam maya srstam gunakarmavibhagasah
- na mam karmani limpanti
- evam jnatva krtam karma
- kim karma kimakarmeti kavayoapyatra
- karmano hyapi boddhavyam boddhavyam
- karmanyakarma yah pasyedakarmani ca
- yasya sarve samarambhah kamasankalpavarjitah
- tyaktva karmaphalasangam nityatrpto nirasrayah
- nirasiryatacittatma tyaktasarvaparigrahah sariram kevalam
- yadrcchalabhasantusto dvandvatito vimatsarah samah
- gatasangasya muktasya jnanavasthitacetasah yajnayacaratah
- brahmarpanam brahma havirbrahmagnau brahmana
- daivamevapare yajnam yoginah paryupasate
- srotradinindriyanyanye samyamagnisu juhvati sabdadinvisayananya
- sarvanindriyakarmani pranakarmani capare atmasamyamayogagnau
- dravyayajnastapoyajna yogayajnastathapare svadhyayajnanayajnasca yatayah
- apane juhvati pranam praneapanam
- apare niyataharah prananpranesu juhvati
- yajnasistamrtabhujo yanti brahma sanatanam
- evam bahuvidha yajna vitata
- sreyandravyamayadyajnajjnanayajnah parantapa sarvam karmakhilam
- tadviddhi pranipatena pariprasnena sevaya
- yajjnatva na punarmohamevam yasyasi
- api cedasi papebhyah sarvebhyah
- yathaidhamsi samiddhoagnirbhasmasatkurutearjuna jnanagnih sarvakarmani
- na hi jnanena sadrsam
- sraddhavanllabhate jnanam tatparah samyatendriyah
- ajnascasraddadhanasca samsayatma vinasyati nayam
- yogasamnyastakarmanam jnanasanchinnasamsayam atmavantam na
- tasmadajnanasambhutam hrtstham jnanasinatmanah chittvainam
- om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam