Bhagavad Gita Chapter 4 Verse 31
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् | नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ||४-३१||
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam . nāyaṃ loko.astyayajñasya kuto.anyaḥ kurusattama ||4-31||
Loading audio...
Word Meanings
yajña-śhiṣhṭa amṛita-bhujaḥ—they partake of the nectarean remnants of sacrifice; yānti—go; brahma—the Absolute Truth; sanātanam—eternal; na—never; ayam—this; lokaḥ—planet; asti—is; ayajñasya—for one who performs no sacrifice; kutaḥ—how; anyaḥ—other (world); kuru-sat-tama—best of the Kurus, Arjun