Bhagavad Gita Chapter 4 Verse 42

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः | छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ||४-४२||

tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ . chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ||4-42||

Loading audio...

Word Meanings

tasmāt—therefore; ajñāna-sambhūtam—born of ignorance; hṛit-stham—situated in the heart; jñāna—of knowledge; asinā—with the sword; ātmanaḥ—of the self; chhittvā—cut asunder; enam—this; sanśhayam—doubt; yogam—in karm yog; ātiṣhṭha—take shelter; uttiṣhṭha—arise; bhārata—Arjun, descendant of Bharat