Bhagavad Gita Chapter 4 Verse 25

दैवमेवापरे यज्ञं योगिनः पर्युपासते | ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ||४-२५||

daivamevāpare yajñaṃ yoginaḥ paryupāsate . brahmāgnāvapare yajñaṃ yajñenaivopajuhvati ||4-25||

Loading audio...

Word Meanings

daivam—the celestial gods; eva—indeed; apare—others; yajñam—sacrifice; yoginaḥ—spiritual practioners; paryupāsate—worship; brahma—of the Supreme Truth; agnau—in the fire; apare—others; yajñam—sacrifice; yajñena—by sacrifice; eva—indeed; upajuhvati—offer