Bhagavad Gita Chapter 4 Verse 3

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः | भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ||४-३||

sa evāyaṃ mayā te.adya yogaḥ proktaḥ purātanaḥ . bhakto.asi me sakhā ceti rahasyaṃ hyetaduttamam ||4-3||

Loading audio...

Word Meanings

saḥ—that; eva—certainly; ayam—this; mayā—by me; te—unto you; adya—today; yogaḥ—the science of Yog; proktaḥ—reveal; purātanaḥ—ancient; bhaktaḥ—devotee; asi—you are; me—my; sakhā—friend; cha—and; iti—therefore; rahasyam—secret; hi—certainly; etat—this; uttamam—supreme