Bhagavad Gita Chapter 5 - Karma Sanyasa Yoga
The fifth chapter of the Bhagavad Gita is Karma Sanyasa Yoga. In this chapter, Krishna compares the paths of renunciation in actions (Karma Sanyas) and actions with detachment (Karma Yoga) and explains that both are means to reach the same goal and we can choose either. A wise person should perform his/her worldly duties without attachment to the fruits of his/her actions and dedicate them to God. This way they remain unaffected by sin and eventually attain liberation.
Verses
- arjuna uvaca samnyasam karmanam
- sribhagavanuvaca samnyasah karmayogasca nihsreyasakaravubhau
- jneyah sa nityasamnyasi yo
- sankhyayogau prthagbalah pravadanti na
- yatsankhyaih prapyate sthanam tadyogairapi
- samnyasastu mahabaho duhkhamaptumayogatah yogayukto
- yogayukto visuddhatma vijitatma jitendriyah
- naiva kincitkaromiti yukto manyeta
- pralapanvisrjangrhnannunmisannimisannapi indriyanindriyarthesu vartanta iti
- brahmanyadhaya karmani sangam tyaktva
- kayena manasa buddhya kevalairindriyairapi
- yuktah karmaphalam tyaktva santimapnoti
- sarvakarmani manasa samnyasyaste sukham
- na kartrtvam na karmani
- nadatte kasyacitpapam na caiva
- jnanena tu tadajnanam yesam
- tadbuddhayastadatmanastannisthastatparayanah gacchantyapunaravrttim jnananirdhutakalmasah 517
- vidyavinayasampanne brahmane gavi hastini
- ihaiva tairjitah sargo yesam
- na prahrsyetpriyam prapya nodvijetprapya
- bahyasparsesvasaktatma vindatyatmani yatsukham sa
- ye hi samsparsaja bhoga
- saknotihaiva yah sodhum praksariravimoksanat
- yoantahsukhoantararamastathantarjyotireva yah sa yogi
- labhante brahmanirvanamrsayah ksinakalmasah chinnadvaidha
- kamakrodhaviyuktanam yatinam yatacetasam abhito
- sparsankrtva bahirbahyamscaksuscaivantare bhruvoh pranapanau
- yatendriyamanobuddhirmunirmoksaparayanah vigatecchabhayakrodho yah sada
- bhoktaram yajnatapasam sarvalokamahesvaram suhrdam
- om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam