Bhagavad Gita Chapter 5 - Karma Sanyasa Yoga

The fifth chapter of the Bhagavad Gita is Karma Sanyasa Yoga. In this chapter, Krishna compares the paths of renunciation in actions (Karma Sanyas) and actions with detachment (Karma Yoga) and explains that both are means to reach the same goal and we can choose either. A wise person should perform his/her worldly duties without attachment to the fruits of his/her actions and dedicate them to God. This way they remain unaffected by sin and eventually attain liberation.

Verses

  1. arjuna uvaca samnyasam karmanam
  2. sribhagavanuvaca samnyasah karmayogasca nihsreyasakaravubhau
  3. jneyah sa nityasamnyasi yo
  4. sankhyayogau prthagbalah pravadanti na
  5. yatsankhyaih prapyate sthanam tadyogairapi
  6. samnyasastu mahabaho duhkhamaptumayogatah yogayukto
  7. yogayukto visuddhatma vijitatma jitendriyah
  8. naiva kincitkaromiti yukto manyeta
  9. pralapanvisrjangrhnannunmisannimisannapi indriyanindriyarthesu vartanta iti
  10. brahmanyadhaya karmani sangam tyaktva
  11. kayena manasa buddhya kevalairindriyairapi
  12. yuktah karmaphalam tyaktva santimapnoti
  13. sarvakarmani manasa samnyasyaste sukham
  14. na kartrtvam na karmani
  15. nadatte kasyacitpapam na caiva
  16. jnanena tu tadajnanam yesam
  17. tadbuddhayastadatmanastannisthastatparayanah gacchantyapunaravrttim jnananirdhutakalmasah 517
  18. vidyavinayasampanne brahmane gavi hastini
  19. ihaiva tairjitah sargo yesam
  20. na prahrsyetpriyam prapya nodvijetprapya
  21. bahyasparsesvasaktatma vindatyatmani yatsukham sa
  22. ye hi samsparsaja bhoga
  23. saknotihaiva yah sodhum praksariravimoksanat
  24. yoantahsukhoantararamastathantarjyotireva yah sa yogi
  25. labhante brahmanirvanamrsayah ksinakalmasah chinnadvaidha
  26. kamakrodhaviyuktanam yatinam yatacetasam abhito
  27. sparsankrtva bahirbahyamscaksuscaivantare bhruvoh pranapanau
  28. yatendriyamanobuddhirmunirmoksaparayanah vigatecchabhayakrodho yah sada
  29. bhoktaram yajnatapasam sarvalokamahesvaram suhrdam
  30. om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam