Bhagavad Gita Chapter 5 Verse 4

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः | एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ||५-४||

sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ . ekamapyāsthitaḥ samyagubhayorvindate phalam ||5-4||

Loading audio...

Word Meanings

sānkhya—renunciation of actions; yogau—karm yog; pṛithak—different; bālāḥ—the ignorant; pravadanti—say; na—never; paṇḍitāḥ—the learned; ekam—in one; api—even; āsthitaḥ—being situated; samyak—completely; ubhayoḥ—of both; vindate—achieve; phalam—the result